Friday 18 April, 2008

मधुशालैकादशी

एकदा मम जीवने आगता प्रियमधुवाला
चषकं दत्वा साऽयाचत् अत्यल्पम् किल् सा हाला।
किन्तु न जाने का भूता यदा निवर्तिता कृतपूर्णीहाला
तस्या: प्रियायाः तृष्णायामतृप्ता मे मधुशाला॥

परिवर्तित-कालैः सह वेषव्यसन- परिवर्तिताः
धर्मरहितास्ते कर्मरहिताः कर्माकर्म न तैः ज्ञाताः।
पानम्मेवधर्मस्तेषान्त्येवागच्च्छन्त्यिह यदि मधुशालां
किन्न जाने पास्यस्यपि इच्छन्नपि तां मधुशालां॥

पातुं मदिरा निर्गच्छन्ति सर्वे गृहात्तु इह लोके
मिलिष्यत्यपि तं सुधारसं योऽधिगमिष्यति मधुशालां।
कटुसत्यम नहि ते पानार्हाः इच्छन्तोपि ता


होलीत्युत्सवेन धर्मािभेदाः दूरीकृताः
ृणाद्वेष-कुण्ठिते मनसि प्रेमपुष्प विकासिता।
ाल्गुनोत्सवस्य भावना प्रत्यंगेऽनया सिञ्चिता
पर्वोऽयं यत् एकदा करोति सदा करोत्ययं मधुशाला॥

कस्यापि पानं कस्यापि प्राणं
कस्यापि देवः कस्यापि शत्रुः।
प्रतिभावनास्ति इह यद्यपि
पुनरप्येका मधुशाला॥

विस्मरतु स्वदुःख वेदनाम्तो दत्तमाश्रयम्
किन्तु कृतम्मे त्वम् निरादरम् कृत्वाकलहं तारणम्।
अतोभूताऽपमानिता इयमहम्मे किल हाला
भो कृतघ्नाः शृणु नागच्छतु पुनरप्यत्र मधुशाला॥

सुखसमये ये अग्रे पृष्टे दुःखसमये नागच्छन्त्यालोके
सदा कथयन्ति त्वया सहैवेति कार्ये समये पृष्टे यान्ति।
सुख समये तव सुखं वर्धयति दुखसमयेऽपि शान्तयते
भो मित्र यदि सत्सङ्गिनी सेयं सेयं मधुशाला॥

कांक्षे तव जीवने करिष्येऽहं ज्यतिर्ज्वालनम्
कामं न मे जीवने तव करणं दीपवत् वासम्।
कटुसत्यम् नहि कोऽप्यत्र यो न कांक्षते मधुशाला
किञ्चित्कालं सहानुभूतिं ददात्विति शिक्ष्यते मधुशाला।।

प्रेमदिवस एकदा मन्यते येन रक्तपातोऽल्पि कारयति
वर्षस्य प्रति दिवस घृणादिवस सम कुर्वन्नपि न शर्म लभते।
न कोऽपि कथयति तं किमपि यः वितरति विषयुक्ता हाला
किन्तु सर्वे निन्दन्ति यदा मधु वितरति मधुशाला॥

कोऽपि मन्दिर मार्गं दर्शयति अन्ये मस्जिद्द्वारं
कोऽपि गुरोः द्वारं दर्शयति अने गिजागेहम्
किन्तु यदि न मार्गम् प्राप्स्यसि स्मरतु स्मरतु त्वम् मधुशाला
यैः जीवनमार्गं शिक्ष्यते मे प्रियेयं मधुशाला॥


भो पाठक धर्मशास्त्रविदत्वम्
नाववोधयत्विमम् किल हाला
जीवनपथनिर्देशिकेयम् मधुयुक्ता
मधुरिक्तेयं मधुशाला

१९\१२\२००३
०२:४०

No comments: